By Aman Mehara in Hinduism — 18 Jan 2026 श्रीमद्भगवद्गीता - अध्याय २ - श्लोक ३३ अथ चैत्त्वमिमं धर्म्यं संग्रामं न करिष्यसि।ततः स्वधर्मं कीर्तिं च हित्वा पापमवाप्स्यसि॥२-३३॥